bhairav kavach - An Overview

Wiki Article

विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव click here ऋषिः ।



ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १॥

Report this wiki page